चोर શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चोरम्
चोरे
चोराणि
સંબોધન
चोर
चोरे
चोराणि
દ્વિતીયા
चोरम्
चोरे
चोराणि
તૃતીયા
चोरेण
चोराभ्याम्
चोरैः
ચતુર્થી
चोराय
चोराभ्याम्
चोरेभ्यः
પંચમી
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ષષ્ઠી
चोरस्य
चोरयोः
चोराणाम्
સપ્તમી
चोरे
चोरयोः
चोरेषु
એક.
દ્વિ
બહુ.
પ્રથમા
चोरम्
चोरे
चोराणि
સંબોધન
चोर
चोरे
चोराणि
દ્વિતીયા
चोरम्
चोरे
चोराणि
તૃતીયા
चोरेण
चोराभ्याम्
चोरैः
ચતુર્થી
चोराय
चोराभ्याम्
चोरेभ्यः
પંચમી
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ષષ્ઠી
चोरस्य
चोरयोः
चोराणाम्
સપ્તમી
चोरे
चोरयोः
चोरेषु
અન્ય