चोटयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
సంబోధన
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
ద్వితీయా
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
తృతీయా
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
చతుర్థీ
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
పంచమీ
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
షష్ఠీ
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
సప్తమీ
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
సంబోధన
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
ద్వితీయా
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
తృతీయా
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
చతుర్థీ
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
పంచమీ
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
షష్ఠీ
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
సప్తమీ
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु


ఇతరులు