Declension of चोटयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
Vocative
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
Accusative
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
Instrumental
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
Dative
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
Ablative
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
Genitive
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
Locative
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
Vocative
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
Accus.
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
Instrum.
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
Dative
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
Ablative
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
Genitive
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
Locative
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु


Others