Declension of चैकीर्षत

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चैकीर्षतः
चैकीर्षतौ
चैकीर्षताः
Vocative
चैकीर्षत
चैकीर्षतौ
चैकीर्षताः
Accusative
चैकीर्षतम्
चैकीर्षतौ
चैकीर्षतान्
Instrumental
चैकीर्षतेन
चैकीर्षताभ्याम्
चैकीर्षतैः
Dative
चैकीर्षताय
चैकीर्षताभ्याम्
चैकीर्षतेभ्यः
Ablative
चैकीर्षतात् / चैकीर्षताद्
चैकीर्षताभ्याम्
चैकीर्षतेभ्यः
Genitive
चैकीर्षतस्य
चैकीर्षतयोः
चैकीर्षतानाम्
Locative
चैकीर्षते
चैकीर्षतयोः
चैकीर्षतेषु
 
Sing.
Dual
Plu.
Nomin.
चैकीर्षतः
चैकीर्षतौ
चैकीर्षताः
Vocative
चैकीर्षत
चैकीर्षतौ
चैकीर्षताः
Accus.
चैकीर्षतम्
चैकीर्षतौ
चैकीर्षतान्
Instrum.
चैकीर्षतेन
चैकीर्षताभ्याम्
चैकीर्षतैः
Dative
चैकीर्षताय
चैकीर्षताभ्याम्
चैकीर्षतेभ्यः
Ablative
चैकीर्षतात् / चैकीर्षताद्
चैकीर्षताभ्याम्
चैकीर्षतेभ्यः
Genitive
चैकीर्षतस्य
चैकीर्षतयोः
चैकीर्षतानाम्
Locative
चैकीर्षते
चैकीर्षतयोः
चैकीर्षतेषु


Others