Declension of चेष्टित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चेष्टितः
चेष्टितौ
चेष्टिताः
Vocative
चेष्टित
चेष्टितौ
चेष्टिताः
Accusative
चेष्टितम्
चेष्टितौ
चेष्टितान्
Instrumental
चेष्टितेन
चेष्टिताभ्याम्
चेष्टितैः
Dative
चेष्टिताय
चेष्टिताभ्याम्
चेष्टितेभ्यः
Ablative
चेष्टितात् / चेष्टिताद्
चेष्टिताभ्याम्
चेष्टितेभ्यः
Genitive
चेष्टितस्य
चेष्टितयोः
चेष्टितानाम्
Locative
चेष्टिते
चेष्टितयोः
चेष्टितेषु
 
Sing.
Dual
Plu.
Nomin.
चेष्टितः
चेष्टितौ
चेष्टिताः
Vocative
चेष्टित
चेष्टितौ
चेष्टिताः
Accus.
चेष्टितम्
चेष्टितौ
चेष्टितान्
Instrum.
चेष्टितेन
चेष्टिताभ्याम्
चेष्टितैः
Dative
चेष्टिताय
चेष्टिताभ्याम्
चेष्टितेभ्यः
Ablative
चेष्टितात् / चेष्टिताद्
चेष्टिताभ्याम्
चेष्टितेभ्यः
Genitive
चेष्टितस्य
चेष्टितयोः
चेष्टितानाम्
Locative
चेष्टिते
चेष्टितयोः
चेष्टितेषु


Others