चेतस् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चेतः
चेतसी
चेतांसि
సంబోధన
चेतः
चेतसी
चेतांसि
ద్వితీయా
चेतः
चेतसी
चेतांसि
తృతీయా
चेतसा
चेतोभ्याम्
चेतोभिः
చతుర్థీ
चेतसे
चेतोभ्याम्
चेतोभ्यः
పంచమీ
चेतसः
चेतोभ्याम्
चेतोभ्यः
షష్ఠీ
चेतसः
चेतसोः
चेतसाम्
సప్తమీ
चेतसि
चेतसोः
चेतःसु / चेतस्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चेतः
चेतसी
चेतांसि
సంబోధన
चेतः
चेतसी
चेतांसि
ద్వితీయా
चेतः
चेतसी
चेतांसि
తృతీయా
चेतसा
चेतोभ्याम्
चेतोभिः
చతుర్థీ
चेतसे
चेतोभ्याम्
चेतोभ्यः
పంచమీ
चेतसः
चेतोभ्याम्
चेतोभ्यः
షష్ఠీ
चेतसः
चेतसोः
चेतसाम्
సప్తమీ
चेतसि
चेतसोः
चेतःसु / चेतस्सु