Declension of चेतस्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
चेतः
चेतसी
चेतांसि
Vocative
चेतः
चेतसी
चेतांसि
Accusative
चेतः
चेतसी
चेतांसि
Instrumental
चेतसा
चेतोभ्याम्
चेतोभिः
Dative
चेतसे
चेतोभ्याम्
चेतोभ्यः
Ablative
चेतसः
चेतोभ्याम्
चेतोभ्यः
Genitive
चेतसः
चेतसोः
चेतसाम्
Locative
चेतसि
चेतसोः
चेतःसु / चेतस्सु
 
Sing.
Dual
Plu.
Nomin.
चेतः
चेतसी
चेतांसि
Vocative
चेतः
चेतसी
चेतांसि
Accus.
चेतः
चेतसी
चेतांसि
Instrum.
चेतसा
चेतोभ्याम्
चेतोभिः
Dative
चेतसे
चेतोभ्याम्
चेतोभ्यः
Ablative
चेतसः
चेतोभ्याम्
चेतोभ्यः
Genitive
चेतसः
चेतसोः
चेतसाम्
Locative
चेतसि
चेतसोः
चेतःसु / चेतस्सु