चेतनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चेतनीयः
चेतनीयौ
चेतनीयाः
సంబోధన
चेतनीय
चेतनीयौ
चेतनीयाः
ద్వితీయా
चेतनीयम्
चेतनीयौ
चेतनीयान्
తృతీయా
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
చతుర్థీ
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
పంచమీ
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
షష్ఠీ
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
సప్తమీ
चेतनीये
चेतनीययोः
चेतनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चेतनीयः
चेतनीयौ
चेतनीयाः
సంబోధన
चेतनीय
चेतनीयौ
चेतनीयाः
ద్వితీయా
चेतनीयम्
चेतनीयौ
चेतनीयान्
తృతీయా
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
చతుర్థీ
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
పంచమీ
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
షష్ఠీ
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
సప్తమీ
चेतनीये
चेतनीययोः
चेतनीयेषु


ఇతరులు