Declension of चेतनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चेतनीयः
चेतनीयौ
चेतनीयाः
Vocative
चेतनीय
चेतनीयौ
चेतनीयाः
Accusative
चेतनीयम्
चेतनीयौ
चेतनीयान्
Instrumental
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
Dative
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
Ablative
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
Genitive
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
Locative
चेतनीये
चेतनीययोः
चेतनीयेषु
 
Sing.
Dual
Plu.
Nomin.
चेतनीयः
चेतनीयौ
चेतनीयाः
Vocative
चेतनीय
चेतनीयौ
चेतनीयाः
Accus.
चेतनीयम्
चेतनीयौ
चेतनीयान्
Instrum.
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
Dative
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
Ablative
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
Genitive
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
Locative
चेतनीये
चेतनीययोः
चेतनीयेषु


Others