Declension of चेतक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चेतकः
चेतकौ
चेतकाः
Vocative
चेतक
चेतकौ
चेतकाः
Accusative
चेतकम्
चेतकौ
चेतकान्
Instrumental
चेतकेन
चेतकाभ्याम्
चेतकैः
Dative
चेतकाय
चेतकाभ्याम्
चेतकेभ्यः
Ablative
चेतकात् / चेतकाद्
चेतकाभ्याम्
चेतकेभ्यः
Genitive
चेतकस्य
चेतकयोः
चेतकानाम्
Locative
चेतके
चेतकयोः
चेतकेषु
 
Sing.
Dual
Plu.
Nomin.
चेतकः
चेतकौ
चेतकाः
Vocative
चेतक
चेतकौ
चेतकाः
Accus.
चेतकम्
चेतकौ
चेतकान्
Instrum.
चेतकेन
चेतकाभ्याम्
चेतकैः
Dative
चेतकाय
चेतकाभ्याम्
चेतकेभ्यः
Ablative
चेतकात् / चेतकाद्
चेतकाभ्याम्
चेतकेभ्यः
Genitive
चेतकस्य
चेतकयोः
चेतकानाम्
Locative
चेतके
चेतकयोः
चेतकेषु


Others