चूडावत् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चूडावान्
चूडावन्तौ
चूडावन्तः
సంబోధన
चूडावन्
चूडावन्तौ
चूडावन्तः
ద్వితీయా
चूडावन्तम्
चूडावन्तौ
चूडावतः
తృతీయా
चूडावता
चूडावद्भ्याम्
चूडावद्भिः
చతుర్థీ
चूडावते
चूडावद्भ्याम्
चूडावद्भ्यः
పంచమీ
चूडावतः
चूडावद्भ्याम्
चूडावद्भ्यः
షష్ఠీ
चूडावतः
चूडावतोः
चूडावताम्
సప్తమీ
चूडावति
चूडावतोः
चूडावत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चूडावान्
चूडावन्तौ
चूडावन्तः
సంబోధన
चूडावन्
चूडावन्तौ
चूडावन्तः
ద్వితీయా
चूडावन्तम्
चूडावन्तौ
चूडावतः
తృతీయా
चूडावता
चूडावद्भ्याम्
चूडावद्भिः
చతుర్థీ
चूडावते
चूडावद्भ्याम्
चूडावद्भ्यः
పంచమీ
चूडावतः
चूडावद्भ्याम्
चूडावद्भ्यः
షష్ఠీ
चूडावतः
चूडावतोः
चूडावताम्
సప్తమీ
चूडावति
चूडावतोः
चूडावत्सु


ఇతరులు