Declension of चूडावत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चूडावान्
चूडावन्तौ
चूडावन्तः
Vocative
चूडावन्
चूडावन्तौ
चूडावन्तः
Accusative
चूडावन्तम्
चूडावन्तौ
चूडावतः
Instrumental
चूडावता
चूडावद्भ्याम्
चूडावद्भिः
Dative
चूडावते
चूडावद्भ्याम्
चूडावद्भ्यः
Ablative
चूडावतः
चूडावद्भ्याम्
चूडावद्भ्यः
Genitive
चूडावतः
चूडावतोः
चूडावताम्
Locative
चूडावति
चूडावतोः
चूडावत्सु
 
Sing.
Dual
Plu.
Nomin.
चूडावान्
चूडावन्तौ
चूडावन्तः
Vocative
चूडावन्
चूडावन्तौ
चूडावन्तः
Accus.
चूडावन्तम्
चूडावन्तौ
चूडावतः
Instrum.
चूडावता
चूडावद्भ्याम्
चूडावद्भिः
Dative
चूडावते
चूडावद्भ्याम्
चूडावद्भ्यः
Ablative
चूडावतः
चूडावद्भ्याम्
चूडावद्भ्यः
Genitive
चूडावतः
चूडावतोः
चूडावताम्
Locative
चूडावति
चूडावतोः
चूडावत्सु


Others