चुम्ब శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चुम्बः
चुम्बौ
चुम्बाः
సంబోధన
चुम्ब
चुम्बौ
चुम्बाः
ద్వితీయా
चुम्बम्
चुम्बौ
चुम्बान्
తృతీయా
चुम्बेन
चुम्बाभ्याम्
चुम्बैः
చతుర్థీ
चुम्बाय
चुम्बाभ्याम्
चुम्बेभ्यः
పంచమీ
चुम्बात् / चुम्बाद्
चुम्बाभ्याम्
चुम्बेभ्यः
షష్ఠీ
चुम्बस्य
चुम्बयोः
चुम्बानाम्
సప్తమీ
चुम्बे
चुम्बयोः
चुम्बेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चुम्बः
चुम्बौ
चुम्बाः
సంబోధన
चुम्ब
चुम्बौ
चुम्बाः
ద్వితీయా
चुम्बम्
चुम्बौ
चुम्बान्
తృతీయా
चुम्बेन
चुम्बाभ्याम्
चुम्बैः
చతుర్థీ
चुम्बाय
चुम्बाभ्याम्
चुम्बेभ्यः
పంచమీ
चुम्बात् / चुम्बाद्
चुम्बाभ्याम्
चुम्बेभ्यः
షష్ఠీ
चुम्बस्य
चुम्बयोः
चुम्बानाम्
సప్తమీ
चुम्बे
चुम्बयोः
चुम्बेषु


ఇతరులు