Declension of चुम्ब

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चुम्बः
चुम्बौ
चुम्बाः
Vocative
चुम्ब
चुम्बौ
चुम्बाः
Accusative
चुम्बम्
चुम्बौ
चुम्बान्
Instrumental
चुम्बेन
चुम्बाभ्याम्
चुम्बैः
Dative
चुम्बाय
चुम्बाभ्याम्
चुम्बेभ्यः
Ablative
चुम्बात् / चुम्बाद्
चुम्बाभ्याम्
चुम्बेभ्यः
Genitive
चुम्बस्य
चुम्बयोः
चुम्बानाम्
Locative
चुम्बे
चुम्बयोः
चुम्बेषु
 
Sing.
Dual
Plu.
Nomin.
चुम्बः
चुम्बौ
चुम्बाः
Vocative
चुम्ब
चुम्बौ
चुम्बाः
Accus.
चुम्बम्
चुम्बौ
चुम्बान्
Instrum.
चुम्बेन
चुम्बाभ्याम्
चुम्बैः
Dative
चुम्बाय
चुम्बाभ्याम्
चुम्बेभ्यः
Ablative
चुम्बात् / चुम्बाद्
चुम्बाभ्याम्
चुम्बेभ्यः
Genitive
चुम्बस्य
चुम्बयोः
चुम्बानाम्
Locative
चुम्बे
चुम्बयोः
चुम्बेषु


Others