चुण्डित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चुण्डितः
चुण्डितौ
चुण्डिताः
సంబోధన
चुण्डित
चुण्डितौ
चुण्डिताः
ద్వితీయా
चुण्डितम्
चुण्डितौ
चुण्डितान्
తృతీయా
चुण्डितेन
चुण्डिताभ्याम्
चुण्डितैः
చతుర్థీ
चुण्डिताय
चुण्डिताभ्याम्
चुण्डितेभ्यः
పంచమీ
चुण्डितात् / चुण्डिताद्
चुण्डिताभ्याम्
चुण्डितेभ्यः
షష్ఠీ
चुण्डितस्य
चुण्डितयोः
चुण्डितानाम्
సప్తమీ
चुण्डिते
चुण्डितयोः
चुण्डितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चुण्डितः
चुण्डितौ
चुण्डिताः
సంబోధన
चुण्डित
चुण्डितौ
चुण्डिताः
ద్వితీయా
चुण्डितम्
चुण्डितौ
चुण्डितान्
తృతీయా
चुण्डितेन
चुण्डिताभ्याम्
चुण्डितैः
చతుర్థీ
चुण्डिताय
चुण्डिताभ्याम्
चुण्डितेभ्यः
పంచమీ
चुण्डितात् / चुण्डिताद्
चुण्डिताभ्याम्
चुण्डितेभ्यः
షష్ఠీ
चुण्डितस्य
चुण्डितयोः
चुण्डितानाम्
సప్తమీ
चुण्डिते
चुण्डितयोः
चुण्डितेषु


ఇతరులు