Declension of चुण्डित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चुण्डितः
चुण्डितौ
चुण्डिताः
Vocative
चुण्डित
चुण्डितौ
चुण्डिताः
Accusative
चुण्डितम्
चुण्डितौ
चुण्डितान्
Instrumental
चुण्डितेन
चुण्डिताभ्याम्
चुण्डितैः
Dative
चुण्डिताय
चुण्डिताभ्याम्
चुण्डितेभ्यः
Ablative
चुण्डितात् / चुण्डिताद्
चुण्डिताभ्याम्
चुण्डितेभ्यः
Genitive
चुण्डितस्य
चुण्डितयोः
चुण्डितानाम्
Locative
चुण्डिते
चुण्डितयोः
चुण्डितेषु
 
Sing.
Dual
Plu.
Nomin.
चुण्डितः
चुण्डितौ
चुण्डिताः
Vocative
चुण्डित
चुण्डितौ
चुण्डिताः
Accus.
चुण्डितम्
चुण्डितौ
चुण्डितान्
Instrum.
चुण्डितेन
चुण्डिताभ्याम्
चुण्डितैः
Dative
चुण्डिताय
चुण्डिताभ्याम्
चुण्डितेभ्यः
Ablative
चुण्डितात् / चुण्डिताद्
चुण्डिताभ्याम्
चुण्डितेभ्यः
Genitive
चुण्डितस्य
चुण्डितयोः
चुण्डितानाम्
Locative
चुण्डिते
चुण्डितयोः
चुण्डितेषु


Others