चुण्टयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
సంబోధన
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
ద్వితీయా
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
తృతీయా
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
చతుర్థీ
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
పంచమీ
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
షష్ఠీ
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
సప్తమీ
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
సంబోధన
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
ద్వితీయా
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
తృతీయా
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
చతుర్థీ
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
పంచమీ
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
షష్ఠీ
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
సప్తమీ
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु


ఇతరులు