Declension of चुण्टयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
Vocative
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
Accusative
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
Instrumental
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
Dative
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
Ablative
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
Genitive
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
Locative
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
Vocative
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
Accus.
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
Instrum.
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
Dative
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
Ablative
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
Genitive
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
Locative
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु


Others