चुडितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चुडितव्यः
चुडितव्यौ
चुडितव्याः
సంబోధన
चुडितव्य
चुडितव्यौ
चुडितव्याः
ద్వితీయా
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
తృతీయా
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
చతుర్థీ
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
పంచమీ
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
షష్ఠీ
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
సప్తమీ
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चुडितव्यः
चुडितव्यौ
चुडितव्याः
సంబోధన
चुडितव्य
चुडितव्यौ
चुडितव्याः
ద్వితీయా
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
తృతీయా
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
చతుర్థీ
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
పంచమీ
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
షష్ఠీ
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
సప్తమీ
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु


ఇతరులు