चुडितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चुडितव्यः
चुडितव्यौ
चुडितव्याः
সম্বোধন
चुडितव्य
चुडितव्यौ
चुडितव्याः
দ্বিতীয়া
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
তৃতীয়া
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
চতুর্থী
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
পঞ্চমী
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
ষষ্ঠী
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
সপ্তমী
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चुडितव्यः
चुडितव्यौ
चुडितव्याः
সম্বোধন
चुडितव्य
चुडितव्यौ
चुडितव्याः
দ্বিতীয়া
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
তৃতীয়া
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
চতুর্থী
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
পঞ্চমী
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
ষষ্ঠী
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
সপ্তমী
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु


অন্যান্য