Declension of चुडितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चुडितव्यः
चुडितव्यौ
चुडितव्याः
Vocative
चुडितव्य
चुडितव्यौ
चुडितव्याः
Accusative
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
Instrumental
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
Dative
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
Ablative
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
Genitive
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
Locative
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु
 
Sing.
Dual
Plu.
Nomin.
चुडितव्यः
चुडितव्यौ
चुडितव्याः
Vocative
चुडितव्य
चुडितव्यौ
चुडितव्याः
Accus.
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
Instrum.
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
Dative
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
Ablative
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
Genitive
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
Locative
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु


Others