चुट्टनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चुट्टनीयः
चुट्टनीयौ
चुट्टनीयाः
సంబోధన
चुट्टनीय
चुट्टनीयौ
चुट्टनीयाः
ద్వితీయా
चुट्टनीयम्
चुट्टनीयौ
चुट्टनीयान्
తృతీయా
चुट्टनीयेन
चुट्टनीयाभ्याम्
चुट्टनीयैः
చతుర్థీ
चुट्टनीयाय
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
పంచమీ
चुट्टनीयात् / चुट्टनीयाद्
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
షష్ఠీ
चुट्टनीयस्य
चुट्टनीययोः
चुट्टनीयानाम्
సప్తమీ
चुट्टनीये
चुट्टनीययोः
चुट्टनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चुट्टनीयः
चुट्टनीयौ
चुट्टनीयाः
సంబోధన
चुट्टनीय
चुट्टनीयौ
चुट्टनीयाः
ద్వితీయా
चुट्टनीयम्
चुट्टनीयौ
चुट्टनीयान्
తృతీయా
चुट्टनीयेन
चुट्टनीयाभ्याम्
चुट्टनीयैः
చతుర్థీ
चुट्टनीयाय
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
పంచమీ
चुट्टनीयात् / चुट्टनीयाद्
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
షష్ఠీ
चुट्टनीयस्य
चुट्टनीययोः
चुट्टनीयानाम्
సప్తమీ
चुट्टनीये
चुट्टनीययोः
चुट्टनीयेषु


ఇతరులు