Declension of चुट्टनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चुट्टनीयः
चुट्टनीयौ
चुट्टनीयाः
Vocative
चुट्टनीय
चुट्टनीयौ
चुट्टनीयाः
Accusative
चुट्टनीयम्
चुट्टनीयौ
चुट्टनीयान्
Instrumental
चुट्टनीयेन
चुट्टनीयाभ्याम्
चुट्टनीयैः
Dative
चुट्टनीयाय
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
Ablative
चुट्टनीयात् / चुट्टनीयाद्
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
Genitive
चुट्टनीयस्य
चुट्टनीययोः
चुट्टनीयानाम्
Locative
चुट्टनीये
चुट्टनीययोः
चुट्टनीयेषु
 
Sing.
Dual
Plu.
Nomin.
चुट्टनीयः
चुट्टनीयौ
चुट्टनीयाः
Vocative
चुट्टनीय
चुट्टनीयौ
चुट्टनीयाः
Accus.
चुट्टनीयम्
चुट्टनीयौ
चुट्टनीयान्
Instrum.
चुट्टनीयेन
चुट्टनीयाभ्याम्
चुट्टनीयैः
Dative
चुट्टनीयाय
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
Ablative
चुट्टनीयात् / चुट्टनीयाद्
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
Genitive
चुट्टनीयस्य
चुट्टनीययोः
चुट्टनीयानाम्
Locative
चुट्टनीये
चुट्टनीययोः
चुट्टनीयेषु


Others