चुट्टक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चुट्टकः
चुट्टकौ
चुट्टकाः
సంబోధన
चुट्टक
चुट्टकौ
चुट्टकाः
ద్వితీయా
चुट्टकम्
चुट्टकौ
चुट्टकान्
తృతీయా
चुट्टकेन
चुट्टकाभ्याम्
चुट्टकैः
చతుర్థీ
चुट्टकाय
चुट्टकाभ्याम्
चुट्टकेभ्यः
పంచమీ
चुट्टकात् / चुट्टकाद्
चुट्टकाभ्याम्
चुट्टकेभ्यः
షష్ఠీ
चुट्टकस्य
चुट्टकयोः
चुट्टकानाम्
సప్తమీ
चुट्टके
चुट्टकयोः
चुट्टकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चुट्टकः
चुट्टकौ
चुट्टकाः
సంబోధన
चुट्टक
चुट्टकौ
चुट्टकाः
ద్వితీయా
चुट्टकम्
चुट्टकौ
चुट्टकान्
తృతీయా
चुट्टकेन
चुट्टकाभ्याम्
चुट्टकैः
చతుర్థీ
चुट्टकाय
चुट्टकाभ्याम्
चुट्टकेभ्यः
పంచమీ
चुट्टकात् / चुट्टकाद्
चुट्टकाभ्याम्
चुट्टकेभ्यः
షష్ఠీ
चुट्टकस्य
चुट्टकयोः
चुट्टकानाम्
సప్తమీ
चुट्टके
चुट्टकयोः
चुट्टकेषु


ఇతరులు