चीभित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चीभितः
चीभितौ
चीभिताः
సంబోధన
चीभित
चीभितौ
चीभिताः
ద్వితీయా
चीभितम्
चीभितौ
चीभितान्
తృతీయా
चीभितेन
चीभिताभ्याम्
चीभितैः
చతుర్థీ
चीभिताय
चीभिताभ्याम्
चीभितेभ्यः
పంచమీ
चीभितात् / चीभिताद्
चीभिताभ्याम्
चीभितेभ्यः
షష్ఠీ
चीभितस्य
चीभितयोः
चीभितानाम्
సప్తమీ
चीभिते
चीभितयोः
चीभितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चीभितः
चीभितौ
चीभिताः
సంబోధన
चीभित
चीभितौ
चीभिताः
ద్వితీయా
चीभितम्
चीभितौ
चीभितान्
తృతీయా
चीभितेन
चीभिताभ्याम्
चीभितैः
చతుర్థీ
चीभिताय
चीभिताभ्याम्
चीभितेभ्यः
పంచమీ
चीभितात् / चीभिताद्
चीभिताभ्याम्
चीभितेभ्यः
షష్ఠీ
चीभितस्य
चीभितयोः
चीभितानाम्
సప్తమీ
चीभिते
चीभितयोः
चीभितेषु


ఇతరులు