चीभित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चीभितः
चीभितौ
चीभिताः
সম্বোধন
चीभित
चीभितौ
चीभिताः
দ্বিতীয়া
चीभितम्
चीभितौ
चीभितान्
তৃতীয়া
चीभितेन
चीभिताभ्याम्
चीभितैः
চতুর্থী
चीभिताय
चीभिताभ्याम्
चीभितेभ्यः
পঞ্চমী
चीभितात् / चीभिताद्
चीभिताभ्याम्
चीभितेभ्यः
ষষ্ঠী
चीभितस्य
चीभितयोः
चीभितानाम्
সপ্তমী
चीभिते
चीभितयोः
चीभितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चीभितः
चीभितौ
चीभिताः
সম্বোধন
चीभित
चीभितौ
चीभिताः
দ্বিতীয়া
चीभितम्
चीभितौ
चीभितान्
তৃতীয়া
चीभितेन
चीभिताभ्याम्
चीभितैः
চতুর্থী
चीभिताय
चीभिताभ्याम्
चीभितेभ्यः
পঞ্চমী
चीभितात् / चीभिताद्
चीभिताभ्याम्
चीभितेभ्यः
ষষ্ঠী
चीभितस्य
चीभितयोः
चीभितानाम्
সপ্তমী
चीभिते
चीभितयोः
चीभितेषु


অন্যান্য