Declension of चीभित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चीभितः
चीभितौ
चीभिताः
Vocative
चीभित
चीभितौ
चीभिताः
Accusative
चीभितम्
चीभितौ
चीभितान्
Instrumental
चीभितेन
चीभिताभ्याम्
चीभितैः
Dative
चीभिताय
चीभिताभ्याम्
चीभितेभ्यः
Ablative
चीभितात् / चीभिताद्
चीभिताभ्याम्
चीभितेभ्यः
Genitive
चीभितस्य
चीभितयोः
चीभितानाम्
Locative
चीभिते
चीभितयोः
चीभितेषु
 
Sing.
Dual
Plu.
Nomin.
चीभितः
चीभितौ
चीभिताः
Vocative
चीभित
चीभितौ
चीभिताः
Accus.
चीभितम्
चीभितौ
चीभितान्
Instrum.
चीभितेन
चीभिताभ्याम्
चीभितैः
Dative
चीभिताय
चीभिताभ्याम्
चीभितेभ्यः
Ablative
चीभितात् / चीभिताद्
चीभिताभ्याम्
चीभितेभ्यः
Genitive
चीभितस्य
चीभितयोः
चीभितानाम्
Locative
चीभिते
चीभितयोः
चीभितेषु


Others