चीभक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चीभकः
चीभकौ
चीभकाः
సంబోధన
चीभक
चीभकौ
चीभकाः
ద్వితీయా
चीभकम्
चीभकौ
चीभकान्
తృతీయా
चीभकेन
चीभकाभ्याम्
चीभकैः
చతుర్థీ
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
పంచమీ
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
షష్ఠీ
चीभकस्य
चीभकयोः
चीभकानाम्
సప్తమీ
चीभके
चीभकयोः
चीभकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चीभकः
चीभकौ
चीभकाः
సంబోధన
चीभक
चीभकौ
चीभकाः
ద్వితీయా
चीभकम्
चीभकौ
चीभकान्
తృతీయా
चीभकेन
चीभकाभ्याम्
चीभकैः
చతుర్థీ
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
పంచమీ
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
షష్ఠీ
चीभकस्य
चीभकयोः
चीभकानाम्
సప్తమీ
चीभके
चीभकयोः
चीभकेषु


ఇతరులు