चीभक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चीभकः
चीभकौ
चीभकाः
সম্বোধন
चीभक
चीभकौ
चीभकाः
দ্বিতীয়া
चीभकम्
चीभकौ
चीभकान्
তৃতীয়া
चीभकेन
चीभकाभ्याम्
चीभकैः
চতুর্থী
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
পঞ্চমী
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
ষষ্ঠী
चीभकस्य
चीभकयोः
चीभकानाम्
সপ্তমী
चीभके
चीभकयोः
चीभकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चीभकः
चीभकौ
चीभकाः
সম্বোধন
चीभक
चीभकौ
चीभकाः
দ্বিতীয়া
चीभकम्
चीभकौ
चीभकान्
তৃতীয়া
चीभकेन
चीभकाभ्याम्
चीभकैः
চতুর্থী
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
পঞ্চমী
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
ষষ্ঠী
चीभकस्य
चीभकयोः
चीभकानाम्
সপ্তমী
चीभके
चीभकयोः
चीभकेषु


অন্যান্য