Declension of चीभक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चीभकः
चीभकौ
चीभकाः
Vocative
चीभक
चीभकौ
चीभकाः
Accusative
चीभकम्
चीभकौ
चीभकान्
Instrumental
चीभकेन
चीभकाभ्याम्
चीभकैः
Dative
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
Ablative
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
Genitive
चीभकस्य
चीभकयोः
चीभकानाम्
Locative
चीभके
चीभकयोः
चीभकेषु
 
Sing.
Dual
Plu.
Nomin.
चीभकः
चीभकौ
चीभकाः
Vocative
चीभक
चीभकौ
चीभकाः
Accus.
चीभकम्
चीभकौ
चीभकान्
Instrum.
चीभकेन
चीभकाभ्याम्
चीभकैः
Dative
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
Ablative
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
Genitive
चीभकस्य
चीभकयोः
चीभकानाम्
Locative
चीभके
चीभकयोः
चीभकेषु


Others