चीबमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चीबमानः
चीबमानौ
चीबमानाः
సంబోధన
चीबमान
चीबमानौ
चीबमानाः
ద్వితీయా
चीबमानम्
चीबमानौ
चीबमानान्
తృతీయా
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
చతుర్థీ
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
పంచమీ
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
షష్ఠీ
चीबमानस्य
चीबमानयोः
चीबमानानाम्
సప్తమీ
चीबमाने
चीबमानयोः
चीबमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चीबमानः
चीबमानौ
चीबमानाः
సంబోధన
चीबमान
चीबमानौ
चीबमानाः
ద్వితీయా
चीबमानम्
चीबमानौ
चीबमानान्
తృతీయా
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
చతుర్థీ
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
పంచమీ
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
షష్ఠీ
चीबमानस्य
चीबमानयोः
चीबमानानाम्
సప్తమీ
चीबमाने
चीबमानयोः
चीबमानेषु


ఇతరులు