चीबमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चीबमानः
चीबमानौ
चीबमानाः
সম্বোধন
चीबमान
चीबमानौ
चीबमानाः
দ্বিতীয়া
चीबमानम्
चीबमानौ
चीबमानान्
তৃতীয়া
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
চতুর্থী
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
পঞ্চমী
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
ষষ্ঠী
चीबमानस्य
चीबमानयोः
चीबमानानाम्
সপ্তমী
चीबमाने
चीबमानयोः
चीबमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चीबमानः
चीबमानौ
चीबमानाः
সম্বোধন
चीबमान
चीबमानौ
चीबमानाः
দ্বিতীয়া
चीबमानम्
चीबमानौ
चीबमानान्
তৃতীয়া
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
চতুর্থী
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
পঞ্চমী
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
ষষ্ঠী
चीबमानस्य
चीबमानयोः
चीबमानानाम्
সপ্তমী
चीबमाने
चीबमानयोः
चीबमानेषु


অন্যান্য