Declension of चीबमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चीबमानः
चीबमानौ
चीबमानाः
Vocative
चीबमान
चीबमानौ
चीबमानाः
Accusative
चीबमानम्
चीबमानौ
चीबमानान्
Instrumental
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
Dative
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
Ablative
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
Genitive
चीबमानस्य
चीबमानयोः
चीबमानानाम्
Locative
चीबमाने
चीबमानयोः
चीबमानेषु
 
Sing.
Dual
Plu.
Nomin.
चीबमानः
चीबमानौ
चीबमानाः
Vocative
चीबमान
चीबमानौ
चीबमानाः
Accus.
चीबमानम्
चीबमानौ
चीबमानान्
Instrum.
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
Dative
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
Ablative
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
Genitive
चीबमानस्य
चीबमानयोः
चीबमानानाम्
Locative
चीबमाने
चीबमानयोः
चीबमानेषु


Others