चीकितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चीकितव्यः
चीकितव्यौ
चीकितव्याः
సంబోధన
चीकितव्य
चीकितव्यौ
चीकितव्याः
ద్వితీయా
चीकितव्यम्
चीकितव्यौ
चीकितव्यान्
తృతీయా
चीकितव्येन
चीकितव्याभ्याम्
चीकितव्यैः
చతుర్థీ
चीकितव्याय
चीकितव्याभ्याम्
चीकितव्येभ्यः
పంచమీ
चीकितव्यात् / चीकितव्याद्
चीकितव्याभ्याम्
चीकितव्येभ्यः
షష్ఠీ
चीकितव्यस्य
चीकितव्ययोः
चीकितव्यानाम्
సప్తమీ
चीकितव्ये
चीकितव्ययोः
चीकितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चीकितव्यः
चीकितव्यौ
चीकितव्याः
సంబోధన
चीकितव्य
चीकितव्यौ
चीकितव्याः
ద్వితీయా
चीकितव्यम्
चीकितव्यौ
चीकितव्यान्
తృతీయా
चीकितव्येन
चीकितव्याभ्याम्
चीकितव्यैः
చతుర్థీ
चीकितव्याय
चीकितव्याभ्याम्
चीकितव्येभ्यः
పంచమీ
चीकितव्यात् / चीकितव्याद्
चीकितव्याभ्याम्
चीकितव्येभ्यः
షష్ఠీ
चीकितव्यस्य
चीकितव्ययोः
चीकितव्यानाम्
సప్తమీ
चीकितव्ये
चीकितव्ययोः
चीकितव्येषु


ఇతరులు