Declension of चीकितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चीकितव्यः
चीकितव्यौ
चीकितव्याः
Vocative
चीकितव्य
चीकितव्यौ
चीकितव्याः
Accusative
चीकितव्यम्
चीकितव्यौ
चीकितव्यान्
Instrumental
चीकितव्येन
चीकितव्याभ्याम्
चीकितव्यैः
Dative
चीकितव्याय
चीकितव्याभ्याम्
चीकितव्येभ्यः
Ablative
चीकितव्यात् / चीकितव्याद्
चीकितव्याभ्याम्
चीकितव्येभ्यः
Genitive
चीकितव्यस्य
चीकितव्ययोः
चीकितव्यानाम्
Locative
चीकितव्ये
चीकितव्ययोः
चीकितव्येषु
 
Sing.
Dual
Plu.
Nomin.
चीकितव्यः
चीकितव्यौ
चीकितव्याः
Vocative
चीकितव्य
चीकितव्यौ
चीकितव्याः
Accus.
चीकितव्यम्
चीकितव्यौ
चीकितव्यान्
Instrum.
चीकितव्येन
चीकितव्याभ्याम्
चीकितव्यैः
Dative
चीकितव्याय
चीकितव्याभ्याम्
चीकितव्येभ्यः
Ablative
चीकितव्यात् / चीकितव्याद्
चीकितव्याभ्याम्
चीकितव्येभ्यः
Genitive
चीकितव्यस्य
चीकितव्ययोः
चीकितव्यानाम्
Locative
चीकितव्ये
चीकितव्ययोः
चीकितव्येषु


Others