Declension of चीकित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चीकितः
चीकितौ
चीकिताः
Vocative
चीकित
चीकितौ
चीकिताः
Accusative
चीकितम्
चीकितौ
चीकितान्
Instrumental
चीकितेन
चीकिताभ्याम्
चीकितैः
Dative
चीकिताय
चीकिताभ्याम्
चीकितेभ्यः
Ablative
चीकितात् / चीकिताद्
चीकिताभ्याम्
चीकितेभ्यः
Genitive
चीकितस्य
चीकितयोः
चीकितानाम्
Locative
चीकिते
चीकितयोः
चीकितेषु
 
Sing.
Dual
Plu.
Nomin.
चीकितः
चीकितौ
चीकिताः
Vocative
चीकित
चीकितौ
चीकिताः
Accus.
चीकितम्
चीकितौ
चीकितान्
Instrum.
चीकितेन
चीकिताभ्याम्
चीकितैः
Dative
चीकिताय
चीकिताभ्याम्
चीकितेभ्यः
Ablative
चीकितात् / चीकिताद्
चीकिताभ्याम्
चीकितेभ्यः
Genitive
चीकितस्य
चीकितयोः
चीकितानाम्
Locative
चीकिते
चीकितयोः
चीकितेषु


Others