Declension of चिल्ल

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चिल्लः
चिल्लौ
चिल्लाः
Vocative
चिल्ल
चिल्लौ
चिल्लाः
Accusative
चिल्लम्
चिल्लौ
चिल्लान्
Instrumental
चिल्लेन
चिल्लाभ्याम्
चिल्लैः
Dative
चिल्लाय
चिल्लाभ्याम्
चिल्लेभ्यः
Ablative
चिल्लात् / चिल्लाद्
चिल्लाभ्याम्
चिल्लेभ्यः
Genitive
चिल्लस्य
चिल्लयोः
चिल्लानाम्
Locative
चिल्ले
चिल्लयोः
चिल्लेषु
 
Sing.
Dual
Plu.
Nomin.
चिल्लः
चिल्लौ
चिल्लाः
Vocative
चिल्ल
चिल्लौ
चिल्लाः
Accus.
चिल्लम्
चिल्लौ
चिल्लान्
Instrum.
चिल्लेन
चिल्लाभ्याम्
चिल्लैः
Dative
चिल्लाय
चिल्लाभ्याम्
चिल्लेभ्यः
Ablative
चिल्लात् / चिल्लाद्
चिल्लाभ्याम्
चिल्लेभ्यः
Genitive
चिल्लस्य
चिल्लयोः
चिल्लानाम्
Locative
चिल्ले
चिल्लयोः
चिल्लेषु


Others