चिलित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चिलितः
चिलितौ
चिलिताः
సంబోధన
चिलित
चिलितौ
चिलिताः
ద్వితీయా
चिलितम्
चिलितौ
चिलितान्
తృతీయా
चिलितेन
चिलिताभ्याम्
चिलितैः
చతుర్థీ
चिलिताय
चिलिताभ्याम्
चिलितेभ्यः
పంచమీ
चिलितात् / चिलिताद्
चिलिताभ्याम्
चिलितेभ्यः
షష్ఠీ
चिलितस्य
चिलितयोः
चिलितानाम्
సప్తమీ
चिलिते
चिलितयोः
चिलितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चिलितः
चिलितौ
चिलिताः
సంబోధన
चिलित
चिलितौ
चिलिताः
ద్వితీయా
चिलितम्
चिलितौ
चिलितान्
తృతీయా
चिलितेन
चिलिताभ्याम्
चिलितैः
చతుర్థీ
चिलिताय
चिलिताभ्याम्
चिलितेभ्यः
పంచమీ
चिलितात् / चिलिताद्
चिलिताभ्याम्
चिलितेभ्यः
షష్ఠీ
चिलितस्य
चिलितयोः
चिलितानाम्
సప్తమీ
चिलिते
चिलितयोः
चिलितेषु


ఇతరులు