Declension of चिलित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चिलितः
चिलितौ
चिलिताः
Vocative
चिलित
चिलितौ
चिलिताः
Accusative
चिलितम्
चिलितौ
चिलितान्
Instrumental
चिलितेन
चिलिताभ्याम्
चिलितैः
Dative
चिलिताय
चिलिताभ्याम्
चिलितेभ्यः
Ablative
चिलितात् / चिलिताद्
चिलिताभ्याम्
चिलितेभ्यः
Genitive
चिलितस्य
चिलितयोः
चिलितानाम्
Locative
चिलिते
चिलितयोः
चिलितेषु
 
Sing.
Dual
Plu.
Nomin.
चिलितः
चिलितौ
चिलिताः
Vocative
चिलित
चिलितौ
चिलिताः
Accus.
चिलितम्
चिलितौ
चिलितान्
Instrum.
चिलितेन
चिलिताभ्याम्
चिलितैः
Dative
चिलिताय
चिलिताभ्याम्
चिलितेभ्यः
Ablative
चिलितात् / चिलिताद्
चिलिताभ्याम्
चिलितेभ्यः
Genitive
चिलितस्य
चिलितयोः
चिलितानाम्
Locative
चिलिते
चिलितयोः
चिलितेषु


Others