चिरयणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चिरयणीयः
चिरयणीयौ
चिरयणीयाः
సంబోధన
चिरयणीय
चिरयणीयौ
चिरयणीयाः
ద్వితీయా
चिरयणीयम्
चिरयणीयौ
चिरयणीयान्
తృతీయా
चिरयणीयेन
चिरयणीयाभ्याम्
चिरयणीयैः
చతుర్థీ
चिरयणीयाय
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
పంచమీ
चिरयणीयात् / चिरयणीयाद्
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
షష్ఠీ
चिरयणीयस्य
चिरयणीययोः
चिरयणीयानाम्
సప్తమీ
चिरयणीये
चिरयणीययोः
चिरयणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चिरयणीयः
चिरयणीयौ
चिरयणीयाः
సంబోధన
चिरयणीय
चिरयणीयौ
चिरयणीयाः
ద్వితీయా
चिरयणीयम्
चिरयणीयौ
चिरयणीयान्
తృతీయా
चिरयणीयेन
चिरयणीयाभ्याम्
चिरयणीयैः
చతుర్థీ
चिरयणीयाय
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
పంచమీ
चिरयणीयात् / चिरयणीयाद्
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
షష్ఠీ
चिरयणीयस्य
चिरयणीययोः
चिरयणीयानाम्
సప్తమీ
चिरयणीये
चिरयणीययोः
चिरयणीयेषु


ఇతరులు