Declension of चिरयणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चिरयणीयः
चिरयणीयौ
चिरयणीयाः
Vocative
चिरयणीय
चिरयणीयौ
चिरयणीयाः
Accusative
चिरयणीयम्
चिरयणीयौ
चिरयणीयान्
Instrumental
चिरयणीयेन
चिरयणीयाभ्याम्
चिरयणीयैः
Dative
चिरयणीयाय
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
Ablative
चिरयणीयात् / चिरयणीयाद्
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
Genitive
चिरयणीयस्य
चिरयणीययोः
चिरयणीयानाम्
Locative
चिरयणीये
चिरयणीययोः
चिरयणीयेषु
 
Sing.
Dual
Plu.
Nomin.
चिरयणीयः
चिरयणीयौ
चिरयणीयाः
Vocative
चिरयणीय
चिरयणीयौ
चिरयणीयाः
Accus.
चिरयणीयम्
चिरयणीयौ
चिरयणीयान्
Instrum.
चिरयणीयेन
चिरयणीयाभ्याम्
चिरयणीयैः
Dative
चिरयणीयाय
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
Ablative
चिरयणीयात् / चिरयणीयाद्
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
Genitive
चिरयणीयस्य
चिरयणीययोः
चिरयणीयानाम्
Locative
चिरयणीये
चिरयणीययोः
चिरयणीयेषु


Others