चिन्तयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
సంబోధన
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
ద్వితీయా
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
తృతీయా
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
చతుర్థీ
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
పంచమీ
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
షష్ఠీ
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
సప్తమీ
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
సంబోధన
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
ద్వితీయా
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
తృతీయా
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
చతుర్థీ
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
పంచమీ
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
షష్ఠీ
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
సప్తమీ
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु


ఇతరులు