चिन्तयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
সম্বোধন
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
দ্বিতীয়া
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
তৃতীয়া
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
চতুর্থী
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
পঞ্চমী
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ষষ্ঠী
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
সপ্তমী
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
সম্বোধন
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
দ্বিতীয়া
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
তৃতীয়া
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
চতুর্থী
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
পঞ্চমী
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ষষ্ঠী
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
সপ্তমী
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु


অন্যান্য