Declension of चिन्तयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
Vocative
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
Accusative
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
Instrumental
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
Dative
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
Ablative
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
Genitive
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
Locative
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
Vocative
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
Accus.
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
Instrum.
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
Dative
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
Ablative
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
Genitive
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
Locative
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु


Others