चिन्तमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
సంబోధన
चिन्तमान
चिन्तमानौ
चिन्तमानाः
ద్వితీయా
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
తృతీయా
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
చతుర్థీ
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
పంచమీ
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
షష్ఠీ
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
సప్తమీ
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
సంబోధన
चिन्तमान
चिन्तमानौ
चिन्तमानाः
ద్వితీయా
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
తృతీయా
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
చతుర్థీ
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
పంచమీ
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
షష్ఠీ
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
సప్తమీ
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु


ఇతరులు