चिन्तमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
সম্বোধন
चिन्तमान
चिन्तमानौ
चिन्तमानाः
দ্বিতীয়া
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
তৃতীয়া
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
চতুর্থী
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
পঞ্চমী
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ষষ্ঠী
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
সপ্তমী
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
সম্বোধন
चिन्तमान
चिन्तमानौ
चिन्तमानाः
দ্বিতীয়া
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
তৃতীয়া
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
চতুর্থী
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
পঞ্চমী
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ষষ্ঠী
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
সপ্তমী
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु


অন্যান্য