Declension of चिन्तमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
Vocative
चिन्तमान
चिन्तमानौ
चिन्तमानाः
Accusative
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
Instrumental
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
Dative
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
Ablative
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
Genitive
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
Locative
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु
 
Sing.
Dual
Plu.
Nomin.
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
Vocative
चिन्तमान
चिन्तमानौ
चिन्तमानाः
Accus.
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
Instrum.
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
Dative
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
Ablative
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
Genitive
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
Locative
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु


Others