चिन्तक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चिन्तकः
चिन्तकौ
चिन्तकाः
సంబోధన
चिन्तक
चिन्तकौ
चिन्तकाः
ద్వితీయా
चिन्तकम्
चिन्तकौ
चिन्तकान्
తృతీయా
चिन्तकेन
चिन्तकाभ्याम्
चिन्तकैः
చతుర్థీ
चिन्तकाय
चिन्तकाभ्याम्
चिन्तकेभ्यः
పంచమీ
चिन्तकात् / चिन्तकाद्
चिन्तकाभ्याम्
चिन्तकेभ्यः
షష్ఠీ
चिन्तकस्य
चिन्तकयोः
चिन्तकानाम्
సప్తమీ
चिन्तके
चिन्तकयोः
चिन्तकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चिन्तकः
चिन्तकौ
चिन्तकाः
సంబోధన
चिन्तक
चिन्तकौ
चिन्तकाः
ద్వితీయా
चिन्तकम्
चिन्तकौ
चिन्तकान्
తృతీయా
चिन्तकेन
चिन्तकाभ्याम्
चिन्तकैः
చతుర్థీ
चिन्तकाय
चिन्तकाभ्याम्
चिन्तकेभ्यः
పంచమీ
चिन्तकात् / चिन्तकाद्
चिन्तकाभ्याम्
चिन्तकेभ्यः
షష్ఠీ
चिन्तकस्य
चिन्तकयोः
चिन्तकानाम्
సప్తమీ
चिन्तके
चिन्तकयोः
चिन्तकेषु


ఇతరులు