चितवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चितवत् / चितवद्
चितवती
चितवन्ति
సంబోధన
चितवत् / चितवद्
चितवती
चितवन्ति
ద్వితీయా
चितवत् / चितवद्
चितवती
चितवन्ति
తృతీయా
चितवता
चितवद्भ्याम्
चितवद्भिः
చతుర్థీ
चितवते
चितवद्भ्याम्
चितवद्भ्यः
పంచమీ
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
షష్ఠీ
चितवतः
चितवतोः
चितवताम्
సప్తమీ
चितवति
चितवतोः
चितवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चितवत् / चितवद्
चितवती
चितवन्ति
సంబోధన
चितवत् / चितवद्
चितवती
चितवन्ति
ద్వితీయా
चितवत् / चितवद्
चितवती
चितवन्ति
తృతీయా
चितवता
चितवद्भ्याम्
चितवद्भिः
చతుర్థీ
चितवते
चितवद्भ्याम्
चितवद्भ्यः
పంచమీ
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
షష్ఠీ
चितवतः
चितवतोः
चितवताम्
సప్తమీ
चितवति
चितवतोः
चितवत्सु


ఇతరులు