चितवत् শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चितवत् / चितवद्
चितवती
चितवन्ति
সম্বোধন
चितवत् / चितवद्
चितवती
चितवन्ति
দ্বিতীয়া
चितवत् / चितवद्
चितवती
चितवन्ति
তৃতীয়া
चितवता
चितवद्भ्याम्
चितवद्भिः
চতুর্থী
चितवते
चितवद्भ्याम्
चितवद्भ्यः
পঞ্চমী
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
ষষ্ঠী
चितवतः
चितवतोः
चितवताम्
সপ্তমী
चितवति
चितवतोः
चितवत्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
चितवत् / चितवद्
चितवती
चितवन्ति
সম্বোধন
चितवत् / चितवद्
चितवती
चितवन्ति
দ্বিতীয়া
चितवत् / चितवद्
चितवती
चितवन्ति
তৃতীয়া
चितवता
चितवद्भ्याम्
चितवद्भिः
চতুর্থী
चितवते
चितवद्भ्याम्
चितवद्भ्यः
পঞ্চমী
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
ষষ্ঠী
चितवतः
चितवतोः
चितवताम्
সপ্তমী
चितवति
चितवतोः
चितवत्सु


অন্যান্য